Declension table of asamṛddha

Deva

MasculineSingularDualPlural
Nominativeasamṛddhaḥ asamṛddhau asamṛddhāḥ
Vocativeasamṛddha asamṛddhau asamṛddhāḥ
Accusativeasamṛddham asamṛddhau asamṛddhān
Instrumentalasamṛddhena asamṛddhābhyām asamṛddhaiḥ
Dativeasamṛddhāya asamṛddhābhyām asamṛddhebhyaḥ
Ablativeasamṛddhāt asamṛddhābhyām asamṛddhebhyaḥ
Genitiveasamṛddhasya asamṛddhayoḥ asamṛddhānām
Locativeasamṛddhe asamṛddhayoḥ asamṛddheṣu

Compound asamṛddha -

Adverb -asamṛddham -asamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria