Declension table of asakṛdbhava

Deva

MasculineSingularDualPlural
Nominativeasakṛdbhavaḥ asakṛdbhavau asakṛdbhavāḥ
Vocativeasakṛdbhava asakṛdbhavau asakṛdbhavāḥ
Accusativeasakṛdbhavam asakṛdbhavau asakṛdbhavān
Instrumentalasakṛdbhavena asakṛdbhavābhyām asakṛdbhavaiḥ
Dativeasakṛdbhavāya asakṛdbhavābhyām asakṛdbhavebhyaḥ
Ablativeasakṛdbhavāt asakṛdbhavābhyām asakṛdbhavebhyaḥ
Genitiveasakṛdbhavasya asakṛdbhavayoḥ asakṛdbhavānām
Locativeasakṛdbhave asakṛdbhavayoḥ asakṛdbhaveṣu

Compound asakṛdbhava -

Adverb -asakṛdbhavam -asakṛdbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria