Declension table of ?asajjātimiśra

Deva

MasculineSingularDualPlural
Nominativeasajjātimiśraḥ asajjātimiśrau asajjātimiśrāḥ
Vocativeasajjātimiśra asajjātimiśrau asajjātimiśrāḥ
Accusativeasajjātimiśram asajjātimiśrau asajjātimiśrān
Instrumentalasajjātimiśreṇa asajjātimiśrābhyām asajjātimiśraiḥ asajjātimiśrebhiḥ
Dativeasajjātimiśrāya asajjātimiśrābhyām asajjātimiśrebhyaḥ
Ablativeasajjātimiśrāt asajjātimiśrābhyām asajjātimiśrebhyaḥ
Genitiveasajjātimiśrasya asajjātimiśrayoḥ asajjātimiśrāṇām
Locativeasajjātimiśre asajjātimiśrayoḥ asajjātimiśreṣu

Compound asajjātimiśra -

Adverb -asajjātimiśram -asajjātimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria