Declension table of ?asahyapīḍa

Deva

MasculineSingularDualPlural
Nominativeasahyapīḍaḥ asahyapīḍau asahyapīḍāḥ
Vocativeasahyapīḍa asahyapīḍau asahyapīḍāḥ
Accusativeasahyapīḍam asahyapīḍau asahyapīḍān
Instrumentalasahyapīḍena asahyapīḍābhyām asahyapīḍaiḥ asahyapīḍebhiḥ
Dativeasahyapīḍāya asahyapīḍābhyām asahyapīḍebhyaḥ
Ablativeasahyapīḍāt asahyapīḍābhyām asahyapīḍebhyaḥ
Genitiveasahyapīḍasya asahyapīḍayoḥ asahyapīḍānām
Locativeasahyapīḍe asahyapīḍayoḥ asahyapīḍeṣu

Compound asahyapīḍa -

Adverb -asahyapīḍam -asahyapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria