Declension table of asahiṣṇutva

Deva

NeuterSingularDualPlural
Nominativeasahiṣṇutvam asahiṣṇutve asahiṣṇutvāni
Vocativeasahiṣṇutva asahiṣṇutve asahiṣṇutvāni
Accusativeasahiṣṇutvam asahiṣṇutve asahiṣṇutvāni
Instrumentalasahiṣṇutvena asahiṣṇutvābhyām asahiṣṇutvaiḥ
Dativeasahiṣṇutvāya asahiṣṇutvābhyām asahiṣṇutvebhyaḥ
Ablativeasahiṣṇutvāt asahiṣṇutvābhyām asahiṣṇutvebhyaḥ
Genitiveasahiṣṇutvasya asahiṣṇutvayoḥ asahiṣṇutvānām
Locativeasahiṣṇutve asahiṣṇutvayoḥ asahiṣṇutveṣu

Compound asahiṣṇutva -

Adverb -asahiṣṇutvam -asahiṣṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria