Declension table of ?asahāyavat

Deva

MasculineSingularDualPlural
Nominativeasahāyavān asahāyavantau asahāyavantaḥ
Vocativeasahāyavan asahāyavantau asahāyavantaḥ
Accusativeasahāyavantam asahāyavantau asahāyavataḥ
Instrumentalasahāyavatā asahāyavadbhyām asahāyavadbhiḥ
Dativeasahāyavate asahāyavadbhyām asahāyavadbhyaḥ
Ablativeasahāyavataḥ asahāyavadbhyām asahāyavadbhyaḥ
Genitiveasahāyavataḥ asahāyavatoḥ asahāyavatām
Locativeasahāyavati asahāyavatoḥ asahāyavatsu

Compound asahāyavat -

Adverb -asahāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria