Declension table of ?asahṛdaya

Deva

NeuterSingularDualPlural
Nominativeasahṛdayam asahṛdaye asahṛdayāni
Vocativeasahṛdaya asahṛdaye asahṛdayāni
Accusativeasahṛdayam asahṛdaye asahṛdayāni
Instrumentalasahṛdayena asahṛdayābhyām asahṛdayaiḥ
Dativeasahṛdayāya asahṛdayābhyām asahṛdayebhyaḥ
Ablativeasahṛdayāt asahṛdayābhyām asahṛdayebhyaḥ
Genitiveasahṛdayasya asahṛdayayoḥ asahṛdayānām
Locativeasahṛdaye asahṛdayayoḥ asahṛdayeṣu

Compound asahṛdaya -

Adverb -asahṛdayam -asahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria