Declension table of asahṛdayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asahṛdayam | asahṛdaye | asahṛdayāni |
Vocative | asahṛdaya | asahṛdaye | asahṛdayāni |
Accusative | asahṛdayam | asahṛdaye | asahṛdayāni |
Instrumental | asahṛdayena | asahṛdayābhyām | asahṛdayaiḥ |
Dative | asahṛdayāya | asahṛdayābhyām | asahṛdayebhyaḥ |
Ablative | asahṛdayāt | asahṛdayābhyām | asahṛdayebhyaḥ |
Genitive | asahṛdayasya | asahṛdayayoḥ | asahṛdayānām |
Locative | asahṛdaye | asahṛdayayoḥ | asahṛdayeṣu |