Declension table of ?asaṅgitva

Deva

NeuterSingularDualPlural
Nominativeasaṅgitvam asaṅgitve asaṅgitvāni
Vocativeasaṅgitva asaṅgitve asaṅgitvāni
Accusativeasaṅgitvam asaṅgitve asaṅgitvāni
Instrumentalasaṅgitvena asaṅgitvābhyām asaṅgitvaiḥ
Dativeasaṅgitvāya asaṅgitvābhyām asaṅgitvebhyaḥ
Ablativeasaṅgitvāt asaṅgitvābhyām asaṅgitvebhyaḥ
Genitiveasaṅgitvasya asaṅgitvayoḥ asaṅgitvānām
Locativeasaṅgitve asaṅgitvayoḥ asaṅgitveṣu

Compound asaṅgitva -

Adverb -asaṅgitvam -asaṅgitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria