Declension table of asaṅgisattva

Deva

MasculineSingularDualPlural
Nominativeasaṅgisattvaḥ asaṅgisattvau asaṅgisattvāḥ
Vocativeasaṅgisattva asaṅgisattvau asaṅgisattvāḥ
Accusativeasaṅgisattvam asaṅgisattvau asaṅgisattvān
Instrumentalasaṅgisattvena asaṅgisattvābhyām asaṅgisattvaiḥ
Dativeasaṅgisattvāya asaṅgisattvābhyām asaṅgisattvebhyaḥ
Ablativeasaṅgisattvāt asaṅgisattvābhyām asaṅgisattvebhyaḥ
Genitiveasaṅgisattvasya asaṅgisattvayoḥ asaṅgisattvānām
Locativeasaṅgisattve asaṅgisattvayoḥ asaṅgisattveṣu

Compound asaṅgisattva -

Adverb -asaṅgisattvam -asaṅgisattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria