Declension table of ?asaṅginī

Deva

FeminineSingularDualPlural
Nominativeasaṅginī asaṅginyau asaṅginyaḥ
Vocativeasaṅgini asaṅginyau asaṅginyaḥ
Accusativeasaṅginīm asaṅginyau asaṅginīḥ
Instrumentalasaṅginyā asaṅginībhyām asaṅginībhiḥ
Dativeasaṅginyai asaṅginībhyām asaṅginībhyaḥ
Ablativeasaṅginyāḥ asaṅginībhyām asaṅginībhyaḥ
Genitiveasaṅginyāḥ asaṅginyoḥ asaṅginīnām
Locativeasaṅginyām asaṅginyoḥ asaṅginīṣu

Compound asaṅgini - asaṅginī -

Adverb -asaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria