Declension table of ?asaṅgavatā

Deva

FeminineSingularDualPlural
Nominativeasaṅgavatā asaṅgavate asaṅgavatāḥ
Vocativeasaṅgavate asaṅgavate asaṅgavatāḥ
Accusativeasaṅgavatām asaṅgavate asaṅgavatāḥ
Instrumentalasaṅgavatayā asaṅgavatābhyām asaṅgavatābhiḥ
Dativeasaṅgavatāyai asaṅgavatābhyām asaṅgavatābhyaḥ
Ablativeasaṅgavatāyāḥ asaṅgavatābhyām asaṅgavatābhyaḥ
Genitiveasaṅgavatāyāḥ asaṅgavatayoḥ asaṅgavatānām
Locativeasaṅgavatāyām asaṅgavatayoḥ asaṅgavatāsu

Adverb -asaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria