Declension table of ?asaṅgacārin

Deva

NeuterSingularDualPlural
Nominativeasaṅgacāri asaṅgacāriṇī asaṅgacārīṇi
Vocativeasaṅgacārin asaṅgacāri asaṅgacāriṇī asaṅgacārīṇi
Accusativeasaṅgacāri asaṅgacāriṇī asaṅgacārīṇi
Instrumentalasaṅgacāriṇā asaṅgacāribhyām asaṅgacāribhiḥ
Dativeasaṅgacāriṇe asaṅgacāribhyām asaṅgacāribhyaḥ
Ablativeasaṅgacāriṇaḥ asaṅgacāribhyām asaṅgacāribhyaḥ
Genitiveasaṅgacāriṇaḥ asaṅgacāriṇoḥ asaṅgacāriṇām
Locativeasaṅgacāriṇi asaṅgacāriṇoḥ asaṅgacāriṣu

Compound asaṅgacāri -

Adverb -asaṅgacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria