Declension table of ?asadvyavahārin

Deva

NeuterSingularDualPlural
Nominativeasadvyavahāri asadvyavahāriṇī asadvyavahārīṇi
Vocativeasadvyavahārin asadvyavahāri asadvyavahāriṇī asadvyavahārīṇi
Accusativeasadvyavahāri asadvyavahāriṇī asadvyavahārīṇi
Instrumentalasadvyavahāriṇā asadvyavahāribhyām asadvyavahāribhiḥ
Dativeasadvyavahāriṇe asadvyavahāribhyām asadvyavahāribhyaḥ
Ablativeasadvyavahāriṇaḥ asadvyavahāribhyām asadvyavahāribhyaḥ
Genitiveasadvyavahāriṇaḥ asadvyavahāriṇoḥ asadvyavahāriṇām
Locativeasadvyavahāriṇi asadvyavahāriṇoḥ asadvyavahāriṣu

Compound asadvyavahāri -

Adverb -asadvyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria