Declension table of ?asadvyavahārin

Deva

MasculineSingularDualPlural
Nominativeasadvyavahārī asadvyavahāriṇau asadvyavahāriṇaḥ
Vocativeasadvyavahārin asadvyavahāriṇau asadvyavahāriṇaḥ
Accusativeasadvyavahāriṇam asadvyavahāriṇau asadvyavahāriṇaḥ
Instrumentalasadvyavahāriṇā asadvyavahāribhyām asadvyavahāribhiḥ
Dativeasadvyavahāriṇe asadvyavahāribhyām asadvyavahāribhyaḥ
Ablativeasadvyavahāriṇaḥ asadvyavahāribhyām asadvyavahāribhyaḥ
Genitiveasadvyavahāriṇaḥ asadvyavahāriṇoḥ asadvyavahāriṇām
Locativeasadvyavahāriṇi asadvyavahāriṇoḥ asadvyavahāriṣu

Compound asadvyavahāri -

Adverb -asadvyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria