Declension table of ?asadvyavahāriṇī

Deva

FeminineSingularDualPlural
Nominativeasadvyavahāriṇī asadvyavahāriṇyau asadvyavahāriṇyaḥ
Vocativeasadvyavahāriṇi asadvyavahāriṇyau asadvyavahāriṇyaḥ
Accusativeasadvyavahāriṇīm asadvyavahāriṇyau asadvyavahāriṇīḥ
Instrumentalasadvyavahāriṇyā asadvyavahāriṇībhyām asadvyavahāriṇībhiḥ
Dativeasadvyavahāriṇyai asadvyavahāriṇībhyām asadvyavahāriṇībhyaḥ
Ablativeasadvyavahāriṇyāḥ asadvyavahāriṇībhyām asadvyavahāriṇībhyaḥ
Genitiveasadvyavahāriṇyāḥ asadvyavahāriṇyoḥ asadvyavahāriṇīnām
Locativeasadvyavahāriṇyām asadvyavahāriṇyoḥ asadvyavahāriṇīṣu

Compound asadvyavahāriṇi - asadvyavahāriṇī -

Adverb -asadvyavahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria