Declension table of asadvāda

Deva

MasculineSingularDualPlural
Nominativeasadvādaḥ asadvādau asadvādāḥ
Vocativeasadvāda asadvādau asadvādāḥ
Accusativeasadvādam asadvādau asadvādān
Instrumentalasadvādena asadvādābhyām asadvādaiḥ
Dativeasadvādāya asadvādābhyām asadvādebhyaḥ
Ablativeasadvādāt asadvādābhyām asadvādebhyaḥ
Genitiveasadvādasya asadvādayoḥ asadvādānām
Locativeasadvāde asadvādayoḥ asadvādeṣu

Compound asadvāda -

Adverb -asadvādam -asadvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria