Declension table of ?asadgrāhinī

Deva

FeminineSingularDualPlural
Nominativeasadgrāhinī asadgrāhinyau asadgrāhinyaḥ
Vocativeasadgrāhini asadgrāhinyau asadgrāhinyaḥ
Accusativeasadgrāhinīm asadgrāhinyau asadgrāhinīḥ
Instrumentalasadgrāhinyā asadgrāhinībhyām asadgrāhinībhiḥ
Dativeasadgrāhinyai asadgrāhinībhyām asadgrāhinībhyaḥ
Ablativeasadgrāhinyāḥ asadgrāhinībhyām asadgrāhinībhyaḥ
Genitiveasadgrāhinyāḥ asadgrāhinyoḥ asadgrāhinīnām
Locativeasadgrāhinyām asadgrāhinyoḥ asadgrāhinīṣu

Compound asadgrāhini - asadgrāhinī -

Adverb -asadgrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria