Declension table of asadgrāhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asadgrāhi | asadgrāhiṇī | asadgrāhīṇi |
Vocative | asadgrāhin asadgrāhi | asadgrāhiṇī | asadgrāhīṇi |
Accusative | asadgrāhi | asadgrāhiṇī | asadgrāhīṇi |
Instrumental | asadgrāhiṇā | asadgrāhibhyām | asadgrāhibhiḥ |
Dative | asadgrāhiṇe | asadgrāhibhyām | asadgrāhibhyaḥ |
Ablative | asadgrāhiṇaḥ | asadgrāhibhyām | asadgrāhibhyaḥ |
Genitive | asadgrāhiṇaḥ | asadgrāhiṇoḥ | asadgrāhiṇām |
Locative | asadgrāhiṇi | asadgrāhiṇoḥ | asadgrāhiṣu |