Declension table of ?asadgrāhin

Deva

NeuterSingularDualPlural
Nominativeasadgrāhi asadgrāhiṇī asadgrāhīṇi
Vocativeasadgrāhin asadgrāhi asadgrāhiṇī asadgrāhīṇi
Accusativeasadgrāhi asadgrāhiṇī asadgrāhīṇi
Instrumentalasadgrāhiṇā asadgrāhibhyām asadgrāhibhiḥ
Dativeasadgrāhiṇe asadgrāhibhyām asadgrāhibhyaḥ
Ablativeasadgrāhiṇaḥ asadgrāhibhyām asadgrāhibhyaḥ
Genitiveasadgrāhiṇaḥ asadgrāhiṇoḥ asadgrāhiṇām
Locativeasadgrāhiṇi asadgrāhiṇoḥ asadgrāhiṣu

Compound asadgrāhi -

Adverb -asadgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria