Declension table of ?asadgrāha

Deva

MasculineSingularDualPlural
Nominativeasadgrāhaḥ asadgrāhau asadgrāhāḥ
Vocativeasadgrāha asadgrāhau asadgrāhāḥ
Accusativeasadgrāham asadgrāhau asadgrāhān
Instrumentalasadgrāheṇa asadgrāhābhyām asadgrāhaiḥ asadgrāhebhiḥ
Dativeasadgrāhāya asadgrāhābhyām asadgrāhebhyaḥ
Ablativeasadgrāhāt asadgrāhābhyām asadgrāhebhyaḥ
Genitiveasadgrāhasya asadgrāhayoḥ asadgrāhāṇām
Locativeasadgrāhe asadgrāhayoḥ asadgrāheṣu

Compound asadgrāha -

Adverb -asadgrāham -asadgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria