Declension table of ?asadbhāva

Deva

MasculineSingularDualPlural
Nominativeasadbhāvaḥ asadbhāvau asadbhāvāḥ
Vocativeasadbhāva asadbhāvau asadbhāvāḥ
Accusativeasadbhāvam asadbhāvau asadbhāvān
Instrumentalasadbhāvena asadbhāvābhyām asadbhāvaiḥ asadbhāvebhiḥ
Dativeasadbhāvāya asadbhāvābhyām asadbhāvebhyaḥ
Ablativeasadbhāvāt asadbhāvābhyām asadbhāvebhyaḥ
Genitiveasadbhāvasya asadbhāvayoḥ asadbhāvānām
Locativeasadbhāve asadbhāvayoḥ asadbhāveṣu

Compound asadbhāva -

Adverb -asadbhāvam -asadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria