Declension table of ?asadācārin

Deva

NeuterSingularDualPlural
Nominativeasadācāri asadācāriṇī asadācārīṇi
Vocativeasadācārin asadācāri asadācāriṇī asadācārīṇi
Accusativeasadācāri asadācāriṇī asadācārīṇi
Instrumentalasadācāriṇā asadācāribhyām asadācāribhiḥ
Dativeasadācāriṇe asadācāribhyām asadācāribhyaḥ
Ablativeasadācāriṇaḥ asadācāribhyām asadācāribhyaḥ
Genitiveasadācāriṇaḥ asadācāriṇoḥ asadācāriṇām
Locativeasadācāriṇi asadācāriṇoḥ asadācāriṣu

Compound asadācāri -

Adverb -asadācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria