Declension table of ?asadācāra

Deva

NeuterSingularDualPlural
Nominativeasadācāram asadācāre asadācārāṇi
Vocativeasadācāra asadācāre asadācārāṇi
Accusativeasadācāram asadācāre asadācārāṇi
Instrumentalasadācāreṇa asadācārābhyām asadācāraiḥ
Dativeasadācārāya asadācārābhyām asadācārebhyaḥ
Ablativeasadācārāt asadācārābhyām asadācārebhyaḥ
Genitiveasadācārasya asadācārayoḥ asadācārāṇām
Locativeasadācāre asadācārayoḥ asadācāreṣu

Compound asadācāra -

Adverb -asadācāram -asadācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria