Declension table of ?asadācāra

Deva

MasculineSingularDualPlural
Nominativeasadācāraḥ asadācārau asadācārāḥ
Vocativeasadācāra asadācārau asadācārāḥ
Accusativeasadācāram asadācārau asadācārān
Instrumentalasadācāreṇa asadācārābhyām asadācāraiḥ asadācārebhiḥ
Dativeasadācārāya asadācārābhyām asadācārebhyaḥ
Ablativeasadācārāt asadācārābhyām asadācārebhyaḥ
Genitiveasadācārasya asadācārayoḥ asadācārāṇām
Locativeasadācāre asadācārayoḥ asadācāreṣu

Compound asadācāra -

Adverb -asadācāram -asadācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria