Declension table of ?asadṛśopama

Deva

NeuterSingularDualPlural
Nominativeasadṛśopamam asadṛśopame asadṛśopamāni
Vocativeasadṛśopama asadṛśopame asadṛśopamāni
Accusativeasadṛśopamam asadṛśopame asadṛśopamāni
Instrumentalasadṛśopamena asadṛśopamābhyām asadṛśopamaiḥ
Dativeasadṛśopamāya asadṛśopamābhyām asadṛśopamebhyaḥ
Ablativeasadṛśopamāt asadṛśopamābhyām asadṛśopamebhyaḥ
Genitiveasadṛśopamasya asadṛśopamayoḥ asadṛśopamānām
Locativeasadṛśopame asadṛśopamayoḥ asadṛśopameṣu

Compound asadṛśopama -

Adverb -asadṛśopamam -asadṛśopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria