Declension table of ?asadṛśavyavahārin

Deva

NeuterSingularDualPlural
Nominativeasadṛśavyavahāri asadṛśavyavahāriṇī asadṛśavyavahārīṇi
Vocativeasadṛśavyavahārin asadṛśavyavahāri asadṛśavyavahāriṇī asadṛśavyavahārīṇi
Accusativeasadṛśavyavahāri asadṛśavyavahāriṇī asadṛśavyavahārīṇi
Instrumentalasadṛśavyavahāriṇā asadṛśavyavahāribhyām asadṛśavyavahāribhiḥ
Dativeasadṛśavyavahāriṇe asadṛśavyavahāribhyām asadṛśavyavahāribhyaḥ
Ablativeasadṛśavyavahāriṇaḥ asadṛśavyavahāribhyām asadṛśavyavahāribhyaḥ
Genitiveasadṛśavyavahāriṇaḥ asadṛśavyavahāriṇoḥ asadṛśavyavahāriṇām
Locativeasadṛśavyavahāriṇi asadṛśavyavahāriṇoḥ asadṛśavyavahāriṣu

Compound asadṛśavyavahāri -

Adverb -asadṛśavyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria