Declension table of ?asadṛśavyavahāriṇī

Deva

FeminineSingularDualPlural
Nominativeasadṛśavyavahāriṇī asadṛśavyavahāriṇyau asadṛśavyavahāriṇyaḥ
Vocativeasadṛśavyavahāriṇi asadṛśavyavahāriṇyau asadṛśavyavahāriṇyaḥ
Accusativeasadṛśavyavahāriṇīm asadṛśavyavahāriṇyau asadṛśavyavahāriṇīḥ
Instrumentalasadṛśavyavahāriṇyā asadṛśavyavahāriṇībhyām asadṛśavyavahāriṇībhiḥ
Dativeasadṛśavyavahāriṇyai asadṛśavyavahāriṇībhyām asadṛśavyavahāriṇībhyaḥ
Ablativeasadṛśavyavahāriṇyāḥ asadṛśavyavahāriṇībhyām asadṛśavyavahāriṇībhyaḥ
Genitiveasadṛśavyavahāriṇyāḥ asadṛśavyavahāriṇyoḥ asadṛśavyavahāriṇīnām
Locativeasadṛśavyavahāriṇyām asadṛśavyavahāriṇyoḥ asadṛśavyavahāriṇīṣu

Compound asadṛśavyavahāriṇi - asadṛśavyavahāriṇī -

Adverb -asadṛśavyavahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria