Declension table of asadṛśavyavahāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asadṛśavyavahāriṇī | asadṛśavyavahāriṇyau | asadṛśavyavahāriṇyaḥ |
Vocative | asadṛśavyavahāriṇi | asadṛśavyavahāriṇyau | asadṛśavyavahāriṇyaḥ |
Accusative | asadṛśavyavahāriṇīm | asadṛśavyavahāriṇyau | asadṛśavyavahāriṇīḥ |
Instrumental | asadṛśavyavahāriṇyā | asadṛśavyavahāriṇībhyām | asadṛśavyavahāriṇībhiḥ |
Dative | asadṛśavyavahāriṇyai | asadṛśavyavahāriṇībhyām | asadṛśavyavahāriṇībhyaḥ |
Ablative | asadṛśavyavahāriṇyāḥ | asadṛśavyavahāriṇībhyām | asadṛśavyavahāriṇībhyaḥ |
Genitive | asadṛśavyavahāriṇyāḥ | asadṛśavyavahāriṇyoḥ | asadṛśavyavahāriṇīnām |
Locative | asadṛśavyavahāriṇyām | asadṛśavyavahāriṇyoḥ | asadṛśavyavahāriṇīṣu |