Declension table of ?asadṛśatva

Deva

NeuterSingularDualPlural
Nominativeasadṛśatvam asadṛśatve asadṛśatvāni
Vocativeasadṛśatva asadṛśatve asadṛśatvāni
Accusativeasadṛśatvam asadṛśatve asadṛśatvāni
Instrumentalasadṛśatvena asadṛśatvābhyām asadṛśatvaiḥ
Dativeasadṛśatvāya asadṛśatvābhyām asadṛśatvebhyaḥ
Ablativeasadṛśatvāt asadṛśatvābhyām asadṛśatvebhyaḥ
Genitiveasadṛśatvasya asadṛśatvayoḥ asadṛśatvānām
Locativeasadṛśatve asadṛśatvayoḥ asadṛśatveṣu

Compound asadṛśatva -

Adverb -asadṛśatvam -asadṛśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria