Declension table of ?asadṛśa

Deva

MasculineSingularDualPlural
Nominativeasadṛśaḥ asadṛśau asadṛśāḥ
Vocativeasadṛśa asadṛśau asadṛśāḥ
Accusativeasadṛśam asadṛśau asadṛśān
Instrumentalasadṛśena asadṛśābhyām asadṛśaiḥ asadṛśebhiḥ
Dativeasadṛśāya asadṛśābhyām asadṛśebhyaḥ
Ablativeasadṛśāt asadṛśābhyām asadṛśebhyaḥ
Genitiveasadṛśasya asadṛśayoḥ asadṛśānām
Locativeasadṛśe asadṛśayoḥ asadṛśeṣu

Compound asadṛśa -

Adverb -asadṛśam -asadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria