Declension table of ?asāvadhānatā

Deva

FeminineSingularDualPlural
Nominativeasāvadhānatā asāvadhānate asāvadhānatāḥ
Vocativeasāvadhānate asāvadhānate asāvadhānatāḥ
Accusativeasāvadhānatām asāvadhānate asāvadhānatāḥ
Instrumentalasāvadhānatayā asāvadhānatābhyām asāvadhānatābhiḥ
Dativeasāvadhānatāyai asāvadhānatābhyām asāvadhānatābhyaḥ
Ablativeasāvadhānatāyāḥ asāvadhānatābhyām asāvadhānatābhyaḥ
Genitiveasāvadhānatāyāḥ asāvadhānatayoḥ asāvadhānatānām
Locativeasāvadhānatāyām asāvadhānatayoḥ asāvadhānatāsu

Adverb -asāvadhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria