Declension table of asāvadhānatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asāvadhānatā | asāvadhānate | asāvadhānatāḥ |
Vocative | asāvadhānate | asāvadhānate | asāvadhānatāḥ |
Accusative | asāvadhānatām | asāvadhānate | asāvadhānatāḥ |
Instrumental | asāvadhānatayā | asāvadhānatābhyām | asāvadhānatābhiḥ |
Dative | asāvadhānatāyai | asāvadhānatābhyām | asāvadhānatābhyaḥ |
Ablative | asāvadhānatāyāḥ | asāvadhānatābhyām | asāvadhānatābhyaḥ |
Genitive | asāvadhānatāyāḥ | asāvadhānatayoḥ | asāvadhānatānām |
Locative | asāvadhānatāyām | asāvadhānatayoḥ | asāvadhānatāsu |