Declension table of ?asāvadhānā

Deva

FeminineSingularDualPlural
Nominativeasāvadhānā asāvadhāne asāvadhānāḥ
Vocativeasāvadhāne asāvadhāne asāvadhānāḥ
Accusativeasāvadhānām asāvadhāne asāvadhānāḥ
Instrumentalasāvadhānayā asāvadhānābhyām asāvadhānābhiḥ
Dativeasāvadhānāyai asāvadhānābhyām asāvadhānābhyaḥ
Ablativeasāvadhānāyāḥ asāvadhānābhyām asāvadhānābhyaḥ
Genitiveasāvadhānāyāḥ asāvadhānayoḥ asāvadhānānām
Locativeasāvadhānāyām asāvadhānayoḥ asāvadhānāsu

Adverb -asāvadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria