Declension table of asāvadhāna

Deva

MasculineSingularDualPlural
Nominativeasāvadhānaḥ asāvadhānau asāvadhānāḥ
Vocativeasāvadhāna asāvadhānau asāvadhānāḥ
Accusativeasāvadhānam asāvadhānau asāvadhānān
Instrumentalasāvadhānena asāvadhānābhyām asāvadhānaiḥ
Dativeasāvadhānāya asāvadhānābhyām asāvadhānebhyaḥ
Ablativeasāvadhānāt asāvadhānābhyām asāvadhānebhyaḥ
Genitiveasāvadhānasya asāvadhānayoḥ asāvadhānānām
Locativeasāvadhāne asāvadhānayoḥ asāvadhāneṣu

Compound asāvadhāna -

Adverb -asāvadhānam -asāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria