Declension table of ?asālatiprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asālatiprakāśaḥ | asālatiprakāśau | asālatiprakāśāḥ |
Vocative | asālatiprakāśa | asālatiprakāśau | asālatiprakāśāḥ |
Accusative | asālatiprakāśam | asālatiprakāśau | asālatiprakāśān |
Instrumental | asālatiprakāśena | asālatiprakāśābhyām | asālatiprakāśaiḥ |
Dative | asālatiprakāśāya | asālatiprakāśābhyām | asālatiprakāśebhyaḥ |
Ablative | asālatiprakāśāt | asālatiprakāśābhyām | asālatiprakāśebhyaḥ |
Genitive | asālatiprakāśasya | asālatiprakāśayoḥ | asālatiprakāśānām |
Locative | asālatiprakāśe | asālatiprakāśayoḥ | asālatiprakāśeṣu |