Declension table of ?asākṣin

Deva

MasculineSingularDualPlural
Nominativeasākṣī asākṣiṇau asākṣiṇaḥ
Vocativeasākṣin asākṣiṇau asākṣiṇaḥ
Accusativeasākṣiṇam asākṣiṇau asākṣiṇaḥ
Instrumentalasākṣiṇā asākṣibhyām asākṣibhiḥ
Dativeasākṣiṇe asākṣibhyām asākṣibhyaḥ
Ablativeasākṣiṇaḥ asākṣibhyām asākṣibhyaḥ
Genitiveasākṣiṇaḥ asākṣiṇoḥ asākṣiṇām
Locativeasākṣiṇi asākṣiṇoḥ asākṣiṣu

Compound asākṣi -

Adverb -asākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria