Declension table of asākṣikahata

Deva

MasculineSingularDualPlural
Nominativeasākṣikahataḥ asākṣikahatau asākṣikahatāḥ
Vocativeasākṣikahata asākṣikahatau asākṣikahatāḥ
Accusativeasākṣikahatam asākṣikahatau asākṣikahatān
Instrumentalasākṣikahatena asākṣikahatābhyām asākṣikahataiḥ
Dativeasākṣikahatāya asākṣikahatābhyām asākṣikahatebhyaḥ
Ablativeasākṣikahatāt asākṣikahatābhyām asākṣikahatebhyaḥ
Genitiveasākṣikahatasya asākṣikahatayoḥ asākṣikahatānām
Locativeasākṣikahate asākṣikahatayoḥ asākṣikahateṣu

Compound asākṣikahata -

Adverb -asākṣikahatam -asākṣikahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria