Declension table of ?asākṣika

Deva

NeuterSingularDualPlural
Nominativeasākṣikam asākṣike asākṣikāṇi
Vocativeasākṣika asākṣike asākṣikāṇi
Accusativeasākṣikam asākṣike asākṣikāṇi
Instrumentalasākṣikeṇa asākṣikābhyām asākṣikaiḥ
Dativeasākṣikāya asākṣikābhyām asākṣikebhyaḥ
Ablativeasākṣikāt asākṣikābhyām asākṣikebhyaḥ
Genitiveasākṣikasya asākṣikayoḥ asākṣikāṇām
Locativeasākṣike asākṣikayoḥ asākṣikeṣu

Compound asākṣika -

Adverb -asākṣikam -asākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria