Declension table of ?asākṣika

Deva

MasculineSingularDualPlural
Nominativeasākṣikaḥ asākṣikau asākṣikāḥ
Vocativeasākṣika asākṣikau asākṣikāḥ
Accusativeasākṣikam asākṣikau asākṣikān
Instrumentalasākṣikeṇa asākṣikābhyām asākṣikaiḥ asākṣikebhiḥ
Dativeasākṣikāya asākṣikābhyām asākṣikebhyaḥ
Ablativeasākṣikāt asākṣikābhyām asākṣikebhyaḥ
Genitiveasākṣikasya asākṣikayoḥ asākṣikāṇām
Locativeasākṣike asākṣikayoḥ asākṣikeṣu

Compound asākṣika -

Adverb -asākṣikam -asākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria