Declension table of ?asākṣiṇī

Deva

FeminineSingularDualPlural
Nominativeasākṣiṇī asākṣiṇyau asākṣiṇyaḥ
Vocativeasākṣiṇi asākṣiṇyau asākṣiṇyaḥ
Accusativeasākṣiṇīm asākṣiṇyau asākṣiṇīḥ
Instrumentalasākṣiṇyā asākṣiṇībhyām asākṣiṇībhiḥ
Dativeasākṣiṇyai asākṣiṇībhyām asākṣiṇībhyaḥ
Ablativeasākṣiṇyāḥ asākṣiṇībhyām asākṣiṇībhyaḥ
Genitiveasākṣiṇyāḥ asākṣiṇyoḥ asākṣiṇīnām
Locativeasākṣiṇyām asākṣiṇyoḥ asākṣiṇīṣu

Compound asākṣiṇi - asākṣiṇī -

Adverb -asākṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria