Declension table of ?asāhasika

Deva

MasculineSingularDualPlural
Nominativeasāhasikaḥ asāhasikau asāhasikāḥ
Vocativeasāhasika asāhasikau asāhasikāḥ
Accusativeasāhasikam asāhasikau asāhasikān
Instrumentalasāhasikena asāhasikābhyām asāhasikaiḥ asāhasikebhiḥ
Dativeasāhasikāya asāhasikābhyām asāhasikebhyaḥ
Ablativeasāhasikāt asāhasikābhyām asāhasikebhyaḥ
Genitiveasāhasikasya asāhasikayoḥ asāhasikānām
Locativeasāhasike asāhasikayoḥ asāhasikeṣu

Compound asāhasika -

Adverb -asāhasikam -asāhasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria