Declension table of ?asāhasa

Deva

NeuterSingularDualPlural
Nominativeasāhasam asāhase asāhasāni
Vocativeasāhasa asāhase asāhasāni
Accusativeasāhasam asāhase asāhasāni
Instrumentalasāhasena asāhasābhyām asāhasaiḥ
Dativeasāhasāya asāhasābhyām asāhasebhyaḥ
Ablativeasāhasāt asāhasābhyām asāhasebhyaḥ
Genitiveasāhasasya asāhasayoḥ asāhasānām
Locativeasāhase asāhasayoḥ asāhaseṣu

Compound asāhasa -

Adverb -asāhasam -asāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria