Declension table of ?asāhacarya

Deva

NeuterSingularDualPlural
Nominativeasāhacaryam asāhacarye asāhacaryāṇi
Vocativeasāhacarya asāhacarye asāhacaryāṇi
Accusativeasāhacaryam asāhacarye asāhacaryāṇi
Instrumentalasāhacaryeṇa asāhacaryābhyām asāhacaryaiḥ
Dativeasāhacaryāya asāhacaryābhyām asāhacaryebhyaḥ
Ablativeasāhacaryāt asāhacaryābhyām asāhacaryebhyaḥ
Genitiveasāhacaryasya asāhacaryayoḥ asāhacaryāṇām
Locativeasāhacarye asāhacaryayoḥ asāhacaryeṣu

Compound asāhacarya -

Adverb -asāhacaryam -asāhacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria