Declension table of ?asādhyatva

Deva

NeuterSingularDualPlural
Nominativeasādhyatvam asādhyatve asādhyatvāni
Vocativeasādhyatva asādhyatve asādhyatvāni
Accusativeasādhyatvam asādhyatve asādhyatvāni
Instrumentalasādhyatvena asādhyatvābhyām asādhyatvaiḥ
Dativeasādhyatvāya asādhyatvābhyām asādhyatvebhyaḥ
Ablativeasādhyatvāt asādhyatvābhyām asādhyatvebhyaḥ
Genitiveasādhyatvasya asādhyatvayoḥ asādhyatvānām
Locativeasādhyatve asādhyatvayoḥ asādhyatveṣu

Compound asādhyatva -

Adverb -asādhyatvam -asādhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria