Declension table of asādhya

Deva

NeuterSingularDualPlural
Nominativeasādhyam asādhye asādhyāni
Vocativeasādhya asādhye asādhyāni
Accusativeasādhyam asādhye asādhyāni
Instrumentalasādhyena asādhyābhyām asādhyaiḥ
Dativeasādhyāya asādhyābhyām asādhyebhyaḥ
Ablativeasādhyāt asādhyābhyām asādhyebhyaḥ
Genitiveasādhyasya asādhyayoḥ asādhyānām
Locativeasādhye asādhyayoḥ asādhyeṣu

Compound asādhya -

Adverb -asādhyam -asādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria