Declension table of asādhya

Deva

MasculineSingularDualPlural
Nominativeasādhyaḥ asādhyau asādhyāḥ
Vocativeasādhya asādhyau asādhyāḥ
Accusativeasādhyam asādhyau asādhyān
Instrumentalasādhyena asādhyābhyām asādhyaiḥ
Dativeasādhyāya asādhyābhyām asādhyebhyaḥ
Ablativeasādhyāt asādhyābhyām asādhyebhyaḥ
Genitiveasādhyasya asādhyayoḥ asādhyānām
Locativeasādhye asādhyayoḥ asādhyeṣu

Compound asādhya -

Adverb -asādhyam -asādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria