Declension table of ?asādhuvṛttā

Deva

FeminineSingularDualPlural
Nominativeasādhuvṛttā asādhuvṛtte asādhuvṛttāḥ
Vocativeasādhuvṛtte asādhuvṛtte asādhuvṛttāḥ
Accusativeasādhuvṛttām asādhuvṛtte asādhuvṛttāḥ
Instrumentalasādhuvṛttayā asādhuvṛttābhyām asādhuvṛttābhiḥ
Dativeasādhuvṛttāyai asādhuvṛttābhyām asādhuvṛttābhyaḥ
Ablativeasādhuvṛttāyāḥ asādhuvṛttābhyām asādhuvṛttābhyaḥ
Genitiveasādhuvṛttāyāḥ asādhuvṛttayoḥ asādhuvṛttānām
Locativeasādhuvṛttāyām asādhuvṛttayoḥ asādhuvṛttāsu

Adverb -asādhuvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria