Declension table of asādhuvṛttāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asādhuvṛttā | asādhuvṛtte | asādhuvṛttāḥ |
Vocative | asādhuvṛtte | asādhuvṛtte | asādhuvṛttāḥ |
Accusative | asādhuvṛttām | asādhuvṛtte | asādhuvṛttāḥ |
Instrumental | asādhuvṛttayā | asādhuvṛttābhyām | asādhuvṛttābhiḥ |
Dative | asādhuvṛttāyai | asādhuvṛttābhyām | asādhuvṛttābhyaḥ |
Ablative | asādhuvṛttāyāḥ | asādhuvṛttābhyām | asādhuvṛttābhyaḥ |
Genitive | asādhuvṛttāyāḥ | asādhuvṛttayoḥ | asādhuvṛttānām |
Locative | asādhuvṛttāyām | asādhuvṛttayoḥ | asādhuvṛttāsu |