Declension table of ?asādhuvṛtta

Deva

MasculineSingularDualPlural
Nominativeasādhuvṛttaḥ asādhuvṛttau asādhuvṛttāḥ
Vocativeasādhuvṛtta asādhuvṛttau asādhuvṛttāḥ
Accusativeasādhuvṛttam asādhuvṛttau asādhuvṛttān
Instrumentalasādhuvṛttena asādhuvṛttābhyām asādhuvṛttaiḥ
Dativeasādhuvṛttāya asādhuvṛttābhyām asādhuvṛttebhyaḥ
Ablativeasādhuvṛttāt asādhuvṛttābhyām asādhuvṛttebhyaḥ
Genitiveasādhuvṛttasya asādhuvṛttayoḥ asādhuvṛttānām
Locativeasādhuvṛtte asādhuvṛttayoḥ asādhuvṛtteṣu

Compound asādhuvṛtta -

Adverb -asādhuvṛttam -asādhuvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria