Declension table of ?asādhutva

Deva

NeuterSingularDualPlural
Nominativeasādhutvam asādhutve asādhutvāni
Vocativeasādhutva asādhutve asādhutvāni
Accusativeasādhutvam asādhutve asādhutvāni
Instrumentalasādhutvena asādhutvābhyām asādhutvaiḥ
Dativeasādhutvāya asādhutvābhyām asādhutvebhyaḥ
Ablativeasādhutvāt asādhutvābhyām asādhutvebhyaḥ
Genitiveasādhutvasya asādhutvayoḥ asādhutvānām
Locativeasādhutve asādhutvayoḥ asādhutveṣu

Compound asādhutva -

Adverb -asādhutvam -asādhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria