Declension table of ?asādhāraṇopamā

Deva

FeminineSingularDualPlural
Nominativeasādhāraṇopamā asādhāraṇopame asādhāraṇopamāḥ
Vocativeasādhāraṇopame asādhāraṇopame asādhāraṇopamāḥ
Accusativeasādhāraṇopamām asādhāraṇopame asādhāraṇopamāḥ
Instrumentalasādhāraṇopamayā asādhāraṇopamābhyām asādhāraṇopamābhiḥ
Dativeasādhāraṇopamāyai asādhāraṇopamābhyām asādhāraṇopamābhyaḥ
Ablativeasādhāraṇopamāyāḥ asādhāraṇopamābhyām asādhāraṇopamābhyaḥ
Genitiveasādhāraṇopamāyāḥ asādhāraṇopamayoḥ asādhāraṇopamānām
Locativeasādhāraṇopamāyām asādhāraṇopamayoḥ asādhāraṇopamāsu

Adverb -asādhāraṇopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria