Declension table of ?asādhāraṇī

Deva

FeminineSingularDualPlural
Nominativeasādhāraṇī asādhāraṇyau asādhāraṇyaḥ
Vocativeasādhāraṇi asādhāraṇyau asādhāraṇyaḥ
Accusativeasādhāraṇīm asādhāraṇyau asādhāraṇīḥ
Instrumentalasādhāraṇyā asādhāraṇībhyām asādhāraṇībhiḥ
Dativeasādhāraṇyai asādhāraṇībhyām asādhāraṇībhyaḥ
Ablativeasādhāraṇyāḥ asādhāraṇībhyām asādhāraṇībhyaḥ
Genitiveasādhāraṇyāḥ asādhāraṇyoḥ asādhāraṇīnām
Locativeasādhāraṇyām asādhāraṇyoḥ asādhāraṇīṣu

Compound asādhāraṇi - asādhāraṇī -

Adverb -asādhāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria