Declension table of asādhāraṇa

Deva

NeuterSingularDualPlural
Nominativeasādhāraṇam asādhāraṇe asādhāraṇāni
Vocativeasādhāraṇa asādhāraṇe asādhāraṇāni
Accusativeasādhāraṇam asādhāraṇe asādhāraṇāni
Instrumentalasādhāraṇena asādhāraṇābhyām asādhāraṇaiḥ
Dativeasādhāraṇāya asādhāraṇābhyām asādhāraṇebhyaḥ
Ablativeasādhāraṇāt asādhāraṇābhyām asādhāraṇebhyaḥ
Genitiveasādhāraṇasya asādhāraṇayoḥ asādhāraṇānām
Locativeasādhāraṇe asādhāraṇayoḥ asādhāraṇeṣu

Compound asādhāraṇa -

Adverb -asādhāraṇam -asādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria