Declension table of asādhāraṇa

Deva

MasculineSingularDualPlural
Nominativeasādhāraṇaḥ asādhāraṇau asādhāraṇāḥ
Vocativeasādhāraṇa asādhāraṇau asādhāraṇāḥ
Accusativeasādhāraṇam asādhāraṇau asādhāraṇān
Instrumentalasādhāraṇena asādhāraṇābhyām asādhāraṇaiḥ
Dativeasādhāraṇāya asādhāraṇābhyām asādhāraṇebhyaḥ
Ablativeasādhāraṇāt asādhāraṇābhyām asādhāraṇebhyaḥ
Genitiveasādhāraṇasya asādhāraṇayoḥ asādhāraṇānām
Locativeasādhāraṇe asādhāraṇayoḥ asādhāraṇeṣu

Compound asādhāraṇa -

Adverb -asādhāraṇam -asādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria